- कुटुम्बिकः _kuṭumbikḥ _कुटुम्बिन् _kuṭumbin
- कुटुम्बिकः कुटुम्बिन् m.1 A householder, married man, (a pater familias,) one who has a family to support or take care of; प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः Ku.6.85; V.3.1; Ms.3.8; Y.2.45.-2 (fig.) One who takes care of anything.-3 A peasant.-4 A member of a family; &Saute;ānti.4.9.-5 (-m.) A home- slave.-नी 1 The wife of a householder, a house-wife (in charge of the house); द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी Mb.12.228.6. भवतु कुटुम्बिनीमाहूय पृच्छामि Mu.1; प्रभ- वन्त्यो$पि हि भर्तुषु कारणकोपाः कुटुम्बिन्यः M.1.17; R.8.86; Amaru.56.-2 A large household or family.-3 A woman in general.-4 A sharer; यावदिदानीमीदृशशोक- विनोदनार्थमवस्थाकुटुम्बिनीं मैथिलीं पश्यामि ।-5 A female servant of a house.
Sanskrit-English dictionary. 2013.